mrtyu

mṛtyu

mṛtyū

mṛtyu ha-uka

mṛtyu-bhaye

mṛtyu-gaja-bhayāt

  • out of fear of the elephant of death — SB 5.14.33

mṛtyu-grastaḥ

  • although in imminent danger of death — SB 8.6.21

mṛtyu-hāsaḥ

mṛtyu-kāle

mṛtyu-mukhāt

mṛtyu-pāśa

mṛtyu-pāśaiḥ

mṛtyu-pāśāt

mṛtyu-patham

  • a material life of repeated birth and death — SB 9.8.13

mṛtyu-vyāla-bhītaḥ

jarā-mṛtyu-harām

  • which can counteract invalidity, old age and death — SB 8.9.21

Task Runner