nija

nija

nija bhakta-gaṇe

  • the devotees of Śrī Caitanya Mahāprabhu — Antya 4.107

nija bhakte ātmasāt

nija dhāma

nija dharma-nāśa

nija gaṇa

nija ghara

nija ghare

nija ghare gelā

nija kārye

nija kṛtya

nija mana

nija nija

nija nija kārye

nija nija sthāne

nija prāṇa

nija śiṣye

nija sthāne

nija-abhimānaḥ

  • having a conception of false prestige — SB 5.12.5-6

nija-abhīṣṭa

nija-adhara-amṛta

nija-agrete

nija-aiśvarya

nija-ajñāne

nija-ālaya

nija-amṛta

nija-aṁśa

nija-aṁśena

  • with all the paraphernalia that is part of Him — SB 9.3.34

nija-aṅga

nija-aṅgam

nija-aṅkure

nija-anurūpe

  • who exactly followed the principles of Śrī Caitanya Mahāprabhu — Madhya 19.121

nija-anusandhāna

nija-apacaya

nija-āsanam

nija-āspada

nija-āśrame

nija-ātma

nija-āyuḥ

nija-bala

nija-bale

nija-bandhanam

nija-bhajana

nija-bhakta-gaṇa

nija-bhakta-gaṇe

nija-bhakta-pāśe

nija-bhakta-saṅge

nija-bhaktera

nija-bhakti

nija-bhāṣya

nija-bhāve

nija-bhrame

nija-bhṛtya-bhāṣitam

  • the words of His own servant (Prahlāda Mahārāja, who had said that his Lord is present everywhere) — SB 7.8.17

nija-bhṛtya-pārśvam

  • the association of Your faithful servant, Your devotee — SB 7.9.24

nija-buka

nija-cakravartite

nija-chāye

nija-dāsa

nija-dehe

nija-dhāma

nija-dhana

nija-dharma

nija-dharma yāya

nija-dharma-bhāvite

  • being situated in one’s original constitutional position — SB 4.8.22

nija-dhoraṇataḥ

nija-dhṛtiḥ

nija-duḥkha

nija-eka-āśrayatayā

  • because of possessing all good qualities without depending on others — SB 8.8.23

nija-gaṇa

nija-gaṇa āni’

nija-gaṇa lañā

nija-gaṇa praveśi’

nija-gaṇa-saṅge

nija-gaṇe

nija-gaṇera

nija-garbha-sambhavam

nija-ghara

nija-ghare

nija-ghare gela

nija-ghare yā ya

nija-grāma

nija-grāme

nija-granthe

nija-gṛha

nija-gṛhe

nija-gūḍha-kārya

nija-guṇa

nija-guṇe

nija-guṇera

nija-gupta-vittam

  • His own personal confidential property — Madhya 23.1

nija-hite

nija-indriya

nija-indriya-gaṇa

nija-indriya-sukha

nija-jana

nija-jana-anukampita-hṛdayaḥ

  • whose heart is always filled with mercy for His devotees — SB 5.24.27

nija-janānām

nija-jāti

nija-jhāli

nija-jīvita-īpsubhiḥ

  • just to live undisturbed by Aghāsura — SB 10.12.13

nija-kāla-śaktyā

nija-kāma

nija-kāma lāgiha

nija-kāṇa

nija-kare

nija-karma

nija-karma-bandhanaḥ

  • accepting different bodily forms as a result of his sinful activities — SB 8.24.47

nija-karmabhiḥ

nija-karṇe

nija-kārya

nija-kārye

nija-kathā

nija-kauḍi

nija-kṛpā-sāṭī

nija-kṛta

nija-lābha

nija-lābha-nivṛtta-tṛṣṇaḥ

  • who was complete in Himself and had no other desire to fulfill — SB 5.6.19

nija-lābha-pūrṇaḥ

  • is always satisfied in Himself (He does not need to be satisfied by the service of others) — SB 7.9.11

nija-lābhena

nija-līlāya

nija-loka

nija-loka diyā

nija-loka lañā

nija-loka-yātrayā

  • by a practice arrived at by their own mental concoction — SB 5.6.11

nija-loke

nija-mādhurya

nija-mahimani

nija-mana

nija-manīṣayā

nija-mata

nija-mātāra

nija-māyayā

nija-māyayā arpitam

  • manifested by Your personal potency — SB 5.18.31

nija-mukha

nija-mukhe

nija-nakhe

nija-nāma

nija-nāṭaka

nija-nāthānām

  • who had accepted Him, the Supreme Lord, as their supreme shelter — SB 10.2.6

nija-netra

nija-nija

nija-nija-gṛhe

nija-nija-icchayā

nija-nija-kārye

nija-nija-vāsā

nija-pada

nija-pada-dāna

nija-pāda-padma

nija-pāda-pallavam

nija-pāna

nija-prāṇa

nija-praṇayitām

nija-pratijñā

nija-priya-dāna

  • to present to the Lord something very dear to oneself — Madhya 22.124

nija-puruṣa

nija-puruṣa-hṛt-likhitena

  • which is situated in the heart of His own devotee like an engraved picture — SB 5.7.7

nija-putra

nija-rājya-mane

nija-rājye

nija-ramaṇa-aruṇa-caraṇa-aravinda

  • on the Lord’s reddish lotus feet — SB 5.7.12

nija-rasa

nija-rūpa

nija-rūpam āsthitā

  • remained in her original demoniac form — SB 10.6.13

nija-rūpatayā

nija-sakhī-gaṇa

nija-śakti

nija-śaktibhiḥ

nija-śaktim

nija-sama

nija-sambandha

nija-samīhitam

nija-sampatti

nija-saṅgī

nija-sarga

nija-śarīreṇa

nija-sarva-śaktiḥ

nija-śāsane

nija-śāstra

nija-śikṣāṣṭaka paḍiyā

  • reciting His own Śikṣāṣṭaka verses — Antya 20.138

nija-siṁhāsane

nija-śire

nija-śire dhari’

nija-skandhe

nija-śloka paḍiyā

nija-sthāna

nija-sthāne

nija-sukha

nija-sukha haite

nija-sukha-vāñchāra

  • of desire for one’s own happiness — Ādi 4.199

nija-sukhe

nija-sutau

nija-svare

nija-ṭīkā

nija-ucita

nija-uru-tejasam

nija-vadana-salila

nija-vāñchā

nija-vane

nija-vartma

nija-vāsa

nija-vāsā

nija-vāsā āilā

nija-vāse

nija-vastre

nija-vāt

nija-veda-pathāt

  • from his own path, recommended by the VedasSB 5.26.15

nija-vipra

nija-vīrya-śaṅkitam

nija-vīrya-vaibhavam

nija-yoga-māyayā

nija-yoni

bhava-pāntha-nija-āśrama-āptau

  • being obtainment of the shelter of Kṛṣṇa for persons within this material world — SB 6.9.45

goloka-nāmni nija-dhāmni

  • in the planet known as Goloka Vṛndāvana, the personal abode of the Supreme Personality of Godhead — Madhya 21.49

kāla-cakra-nija-āyudham

  • whose personal weapon is the disc of time — SB 5.14.29

kṛta-nija-abhimānasya

  • who accepted the calf as his own son — SB 5.8.8

lañā nija-gaṇa

lañā nija-saṅge

mora nija-dharma

prabhura nija-gaṇe

  • very intimate associates of the Lord — Antya 6.60

yata nija gaṇa

Task Runner