nṛtya

nṛtya

nṛtya ārambhila

nṛtya chāḍi’

nṛtya dekhe

nṛtya dekhi’

nṛtya kaila

nṛtya kare

nṛtya karena

nṛtya kari’

nṛtya karibena

nṛtya karite

nṛtya rākhilā

nṛtya saṁvarila

nṛtya śikhāilā

nṛtya-ante

nṛtya-avasāne

nṛtya-āveśe

  • fully absorbed in seeing the dancing of Śrī Caitanya Mahāprabhu — Madhya 13.94

nṛtya-gāna

nṛtya-gīta

nṛtya-gīta kailā

nṛtya-gīta kare

nṛtya-gīta kari

nṛtya-gīta kari’

nṛtya-gīta-ādi-aneka-arhaiḥ

  • by many varied means of worship, such as dancing and singing — SB 10.13.51

nṛtya-gīta-hāsa

nṛtya-gīta-raṅge

  • chanting and dancing with great pleasure — Madhya 15.4
  • in the matter of chanting and dancing — Madhya 1.23

nṛtya-gīte

nṛtya-kāle

nṛtya-kīrtana

nṛtya-madhye

nṛtya-pariśrame

nṛtya-pratīta

nṛtya-raṅga

nṛtya-raṅge

nṛtya-śikṣām

nṛtya-śloka

nṛtya-vāditra-gītaiḥ ca

  • by dancing, playing various musical instruments, and singing songs — SB 8.21.6-7

agre nṛtya

aiche nṛtya

bahu nṛtya kari’

beḍā-nṛtya

divya-nṛtya

gāna-nṛtya

gandharva-nṛtya

kare nṛtya

kare nṛtya-raṅga

mahā-nṛtya

nityānandera nṛtya

  • the dancing of Lord Nityānanda Prabhu — Antya 6.104
  • the dancing of Śrī Nityānanda Prabhu — Antya 2.80

pari-muṇḍā-nṛtya

  • dancing in the dancing hall of Jagannātha’s temple — Antya 10.102

pari-muṇḍā-nṛtya-kathana

  • the description of dancing in the temple of Jagannātha — Antya 10.159

prabhura nṛtya

  • the dancing of Śrī Caitanya Mahāprabhu — Madhya 25.67

preme nṛtya

pulaka-aśru-nṛtya-gīta

  • trembling of the body, tears in the eyes, dancing and chanting — Madhya 25.139

rāsa-nṛtya

tāṇḍava-nṛtya

tāṇḍava-nṛtya chāḍi’

tomāra nṛtya

uddaṇḍa nṛtya

vādya-nṛtya

Task Runner