panca

pañca

pāñca

pāṅca

pañca ātmārāma

pāṅca chaya

pāṅca dike

pañca dine

pāṅca gaṇḍā kari’

pañca guṇa

pañca jana

pañca parakāra

pañca rasa

pāṅca sahasra

pāṅca sāte

pañca śloke

pañca vṛtti

pañca-amṛte

  • in a preparation made with five palatable foods — Madhya 4.61

pañca-apsarā-tīrthe

pañca-ārāmam

pañca-aśvam

pañca-ātmakam

pāṅca-bāṇa

pāñca-bhautikaḥ

pañca-bhūta

pāṅca-chaya

pāṅca-chaya jane

pañca-daśa

pañca-daśa dina

pañca-daśa-krośa

pañca-daśabhiḥ

pañca-dike

pāṅca-dike

pañca-dina

pāṅca-dina

pañca-dīrghaḥ

pāṅca-gaṇḍāra

pāṅca-gaṇḍāra vyañjana

  • vegetables costing five gaṇḍās (one gaṇḍā equals four kauḍis) — Antya 8.53
  • vegetables worth only five gaṇḍāsAntya 8.57-58

pañca-gavya

  • in five kinds of products from the cow — Madhya 4.61

pañca-grāsa

pañca-guṇa

pañca-guṇāḥ

pañca-guṇe

pañca-hāyanaḥ

pañca-indriya

pañca-indriya-ākarṣaṇa

pañca-indriya-gaṇa

pañca-indriyāṇi

pañca-jana

pañca-janāra

pañca-jane

pañca-kāla

pañca-kṣīra

pañca-lakṣa

pañca-madhye

pañca-mukha

pañca-mukhāḥ

pañca-mukhe

pañca-nade snāna kari’

  • taking His bath in the Ganges, called the Pañca-nada — Madhya 25.60

pañca-pañca

  • of five multiplied by five (twenty-five) — SB 6.5.6-8

pañca-pañcāśatā

pañca-pāṇḍava

pañca-pāṇḍave

pañca-parakāra

pañca-parvāṇam

pañca-prabandhe

pañca-putra

pañca-putra-sahite

pañca-rasa

pañca-rasera

pañca-rātreṇa

pañca-roga-pīḍā-vyākula

  • always disturbed by five kinds of disease — Antya 20.94

pañca-rūpa dhari’

pañca-sahasra calliśa

pañca-sahasra-sargaḥ

pañca-śara

  • of Cupid, the master of the five arrows of the senses — Madhya 21.107

pañca-ṣaṣṭiḥ

pañca-ṣāsu

pañca-ṣaṭ-dhā

pāṅca-sāta

pāṅca-sāta dine

pāṅca-sāta jana

pañca-śata loka

pañca-śatāni

pañca-śateṣu

pañca-śloke

pañca-sūkṣmaḥ

pañca-tapāḥ

pañca-tattva

pañca-tattva-ākhyāne

  • in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa) — Madhya 25.16

pañca-tattva-ātmakam

pañca-tattva-rūpe

pañca-tattvera

pañca-varṣaḥ

pañca-vidha

pañca-vidha mukti

pañca-vidha rasa

pañca-vidhā-ākāra

pañca-vidha-bhakte

pañca-vidhaḥ

  • consisting of five senses for acquiring knowledge (the eyes, ears, nose, tongue and touch) — SB 10.2.27
  • the five material elements — SB 3.32.29

pañca-vidham

pañca-viṁśa

  • O twenty-fifth principle (the controller of the other twenty-four elements) — SB 7.8.52

pañca-viṁśakaḥ

pañca-viṁśati

pañca-viṁśati paricchede

pañca-viṁśatiḥ

pañca-viṁśe

pañca-vṛttiḥ

pañca-yajñaḥ

bhakta pañca jana

daśa pañca

dina pañca

dina pāṅca

dina pañca-daśa

dina pāṅca-sāta

dina-pāṅca-sāta

ei pañca

  • these five kinds of transcendental mellow — Madhya 23.46

ei pañca aṅga

ei pañca-doṣe

  • by the above-mentioned five faults — Ādi 16.68

hāta pāṅca-chaya

  • five to six cubits (one cubit equals about a foot and a half) — Antya 14.64

janā pāṅca-sāta

janā-pāṅca

kārya pāṅca-sāta

kṛṣṇa-rāsa-pañca-adhyāya

  • the five chapters in the Tenth Canto of Śrīmad-Bhāgavatam in which Lord Kṛṣṇa’s pastimes of the rāsa dance are described — Madhya 11.56

ṣaṭ-pañca-varṣaḥ

tumi pañca

Task Runner