prāya

prāya

prāya-siddha

prāya-upaveśam

prāya-upaviṣṭaḥ

prāya-upaviṣṭam

  • who sat until death without food or drink — SB 1.3.42

prāya-upaviṣṭe

  • being engaged in fasting to death — SB 1.19.18

prāya-upaviṣṭena

  • Parīkṣit Mahārāja, who was awaiting impending death — SB 8.1.33

acyutānanda-prāya

alāta-cakra-prāya

baka-prāya

bāulera prāya

bhilla-prāya

bhīta-prāya

bhṛṅga-prāya

bhṛtya-prāya

cora-prāya

gaṅgā-dhārā-prāya

graha-grasta-prāya

  • exactly like one haunted by a ghost — Antya 2.18

mahā-ratna-prāya

mahā-yogeśvara-prāya

megha-prāya

nūtana-prāya

phalgu-prāya

punar-ukta-prāya

pūrva-dina-prāya

pūrva-prāya

sakhī-prāya

śaṅkha-prāya

satyabhāmā-prāya

śiśu-prāya

śiṣya-prāya

svapna-prāya

tṛṇa-prāya

udgrāha-ādi prāya

unmattera prāya

upajīvya-prāya

upekṣāra prāya

vaiṣṇavera prāya

vidyut-prāya

viṣayi-prāya

vrddha-prāya

Task Runner