uttara

uttara

uttarā

uttara dilā

uttarā uvāca

uttara-āsaṅgān

  • the upper cloths covering the body — SB 9.10.41

uttara-dike

uttara-diśāya

uttarā-hanau

uttarā-hanuvat ghanam

  • on the cloud resembling the upper lips — SB 10.12.20

uttara-kṛtim

uttāra-locanam

  • his eyes turned upward (as are those of a dead body) — SB 6.14.46

uttarā-mātaḥ

  • O Mahārāja Parīkṣit, son of mother Uttarā — SB 5.13.24

uttara-uṣṇīṣaiḥ

uttara-uttarā

uttara-uttareṇa ilāvṛtam

  • further and further north of Ilāvṛta-varṣa — SB 5.16.8

daśa-uttara

daśa-uttara-adhikaiḥ

jalada-uttara-oṣṭhaḥ

  • whose upper lip was touching the clouds — SB 10.12.17

kichu kahena uttara

pralāpa-uttara

praśna-uttara

torā-uttarā

triṁśat-aṣṭa-uttara-mantra-vargaḥ

  • in the category of thirty-eight important Vedic mantrasSB 8.7.29
Task Runner