Cc. Ādi 5.202

Text

yāṅhā haite pāinu raghunātha-mahāśaya
yāṅhā haite pāinu śrī-svarūpa-āśraya

Synonyms

yanha haite—from whom; pāinu—I got; raghunātha-maha-asaya—the shelter of Raghunātha dāsa Gosvāmī; yanha haite—from whom; pāinu—I got; sri-svarupa-asraya—shelter at the feet of Svarūpa Dāmodara Gosvāmī. 

Translation

By His mercy I have attained the shelter of the great personality Śrī Raghunātha dāsa Gosvāmī, and by His mercy I have found the refuge of Śrī Svarūpa Dāmodara. 

Purport

Anyone desiring to become expert in the service of Śrī Śrī Rādhā and Kṛṣṇa should always aspire to be under the guidance of Svarūpa Dāmodara Gosvāmī, Rūpa Gosvāmī, Sanātana Gosvāmī and Raghunātha dāsa Gosvāmī. To come under the protection of the Gosvāmīs, one must get the mercy and grace of Nityānanda Prabhu. The author has tried to explain this fact in these two verses. 

Task Runner