Cc. Antya 11.87

Text

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā

Synonyms

puri-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhiksa kaila—honored the prasāda; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karila—began to eat. 

Translation

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasāda. When He began to eat, so did all the Vaiṣṇavas. 

Share with your friends

Task Runner