Cc. Antya 12.115

Text

śuni prabhura vākya govinda mauna karilā
prātaḥ-kāle jagadānanda prabhu-sthāne āilā

Synonyms

suni—hearing; prabhura vākya—the statement of Śrī Caitanya Mahāprabhu; govinda—Govinda; mauna karila—remained silent; prātaḥ-kāle—in the morning; jagadānanda—Jagadānanda Paṇḍita; prabhu-sthane—to Śrī Caitanya Mahāprabhu; aila—came. 

Translation

Hearing these words of Śrī Caitanya Mahāprabhu, Govinda remained silent. The next morning, Jagadānanda went to see the Lord. 

Share with your friends

Task Runner