Cc. Antya 13.109

Text

rāmadāsa yadi prathama prabhure mililā
mahāprabhu adhika tāṅre kṛpā nā karilā

Synonyms

rāmadāsa—the devotee Rāmadāsa Viśvāsa; yadi—when; prathama—for the first time; prabhure milila—met Śrī Caitanya Mahāprabhu; mahāprabhu—Śrī Caitanya Mahāprabhu; adhika—much; tāṅre—unto him; krpa—mercy; na karila—did not show.  comment

Translation

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.  comment

Share with your friends

Task Runner