Cc. Madhya 6.212

Text

tabe bhaṭṭācārye prabhu susthira karila
sthira hañā bhaṭṭācārya bahu stuti kaila

Synonyms

tabe—then; bhaṭṭācārye—unto Sārvabhauma Bhaṭṭācārya; prabhu—Lord Śrī Caitanya Mahāprabhu; su-sthira—pacification; karila—did; sthira hana—being pacified; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; bahu—many; stuti—prayers; kaila—offered. 

Translation

After this, Śrī Caitanya Mahāprabhu pacified the Bhaṭṭācārya, and when he was quieted, he offered many prayers to the Lord. 

Share with your friends

Task Runner