priya

priya

priyā

priya bhakte

priya dāsa

priya dravya

priya-ādhikyam

priyā-aṁse

priya-artha-vidhuram

priya-artham

priya-āśrayām

priya-ātmanaḥ

priya-cikīrṣayā

  • in order to please — SB 4.28.11
  • to please her on the occasion of her marriage — SB 10.1.30
  • with a desire to bring about the satisfaction — SB 5.18.15
  • with a desire to please — SB 3.25.5
  • with the desire to act for the pleasure — SB 10.1.24

priya-darśanaḥ

priya-darśanam

priya-dāsa

priya-guṇa-gaṇaiḥ

  • by the desirable transcendental qualities of Śrī Caitanya Mahāprabhu — Madhya 19.120

priya-hite

priya-jana-sukha

priya-janān

priya-kāmyayā

priya-karma

priya-kṛt

priya-kṛttamaḥ

priya-maṇḍalaḥ

priya-mude

  • just to increase the pleasure of Śrī Kṛṣṇa — Madhya 14.189

priyā-mukhe

priya-pātra

priya-prema-ullāsa

  • because of the loving attitude of the beloved — Madhya 14.194

priya-prītyai

priya-sāhasāḥ

  • for their own pleasure they can do anything — SB 9.14.37

priya-sakhī

priyā-sakhi

priya-sakhī-kāya

priya-saṁvāsaḥ

  • living together with dear friends and relatives — SB 10.5.25

priyā-saṅga vinā

priya-saṅga-hīnā

priya-saṅga-jam

priya-sevaka

priya-śravāḥ

priya-sthāna

priya-svarūpe

  • unto the person whose dear friend was Śrīla Svarūpa Dāmodara Gosvāmī — Madhya 19.121

priya-tama

priya-tamaḥ

priya-tamaiḥ

priya-tamam

priya-tamām

priya-vākya

priya-vāṇī

priya-vara-pradaḥ

  • was ready to offer them all benediction — SB 4.21.6

priya-viraha

  • being aggrieved by separation from His very dear wife — SB 9.10.4

priyā-viyoga

  • because of the loss of his wife — SB 7.2.56

priya-vrataḥ

priya-vyañjana

priya-yoṣitām

acyuta-priya

  • O most favorite of the Supreme Personality of Godhead, Acyuta — SB 9.5.4
  • with devotees of the Lord — SB 4.12.37

advaita-priya

  • to the dear master of Advaita Ācārya — Antya 11.2

ajita-priyā

  • very dear to the Supreme Personality of Godhead — SB 6.8.24

ananta-priya

  • for one who is very dear to the Supreme Personality of Godhead — SB 7.7.11

ati priya

ati-priya-ādṛtāḥ

  • received the news with great transcendental pleasure — SB 10.11.54

ātma-priya-suhṛdaḥ

  • who have accepted You as the Supersoul, dearmost lover and friend — SB 6.9.39

bhagavat-priya-niketam

bhakta-priya

  • O You who are very dear to Your devotees — MM 1

citra-priya-kathaḥ

  • able to speak palatable words that are pleasing to the heart — SB 7.13.19

eka-priya

gadādhara-priya

gaura-priya-tama

  • very, very dear to Śrī Caitanya Mahāprabhu — Antya 14.3

kāśī-priya

  • to Lord Śrī Caitanya, who is very dear to Kāśī Miśra — Antya 11.4

kṛṣṇa-priya-āvalī

mora priya

nābheḥ priya-cikīrṣayā

nārāyaṇera priya-tamā

nija-priya-dāna

  • to present to the Lord something very dear to oneself — Madhya 22.124

nityānanda-priya

  • to Śrī Caitanya Mahāprabhu, who is very dear to Lord Nityānanda — Antya 11.2

nityānanda-priya-bhṛtya

  • another dear servant of Nityānanda Prabhu — Ādi 11.31

prabhu-priya

prāṇa-priya-sakhī

sabāra priya

tat-priya-artham

tvat-priyā

Task Runner