Cc. Antya 10.81

Text

saba lañā prabhu kailā prasāda bhojana
sabāre vidāya dilā karite śayana

Synonyms

saba lañā—with all of them; prabhu—Śrī Caitanya Mahāprabhu; kaila—performed; prasada bhojana—taking prasāda; sabāre—to everyone; vidāya dila—bade farewell; karite sayana—to take rest. 

Translation

Then Śrī Caitanya Mahāprabhu took prasāda with all of them and then asked them to return to their dwellings and take rest. 

Task Runner