Cc. Antya 4.92

Text

tabe mahāprabhu kari’ duṅhāre āliṅgana
‘madhyāhna’ karite uṭhi’ karilā gamana

Synonyms

tabe—then; mahāprabhu—Śrī Caitanya Mahāprabhu; kari duṅhāre āliṅgana—embracing both of them; madhya-ahna karite—to perform His noon duties; uthi—getting up; karila gamana—left. 

Translation

Thus Śrī Caitanya Mahāprabhu embraced both Haridāsa Ṭhākura and Sanātana Gosvāmī and then got up and left to perform His noon duties. 

<<<

Task Runner