Cc. Madhya 18.32

Text

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Synonyms

prātaḥ-kāle—in the morning; prabhu—Śrī Caitanya Mahāprabhu; manasa-gangaya—in the lake named Mānasa-gaṅgā; kari—performing; snāna—bathing; govardhana—Govardhana Hill; parikramāya—in circumambulating; karila—did; prayāṇa—starting. 

Translation

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill. 

Task Runner