SB 3.24.25

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ॥२५॥

Text

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

Synonyms

tatah—then; te—they; rsayah—the sages; kṣattaḥ—O Vidura; krta-darah—thus married; nimantrya—taking leave of; tam—Kardama; prātiṣṭhan—they departed; nandim—joy; apannah—obtained; svam svam—each to his own; āśrama-maṇḍalam—hermitage. 

Translation

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura. 

Task Runner