bhṛtya

bhṛtya

bhṛtya kari’

bhṛtya marma

bhṛtya-anuraktaḥ

  • very favorably disposed towards devotees — SB 4.9.18

bhṛtya-bhṛtyānām

bhṛtya-gaṇe

bhṛtya-guṇe

bhṛtya-jñāna

bhṛtya-kāma-kṛt

  • who is always ready to fulfill the desires of His servants — SB 8.8.37

bhṛtya-lakṣaṇa-jijñāsuḥ

  • desiring to exhibit the symptoms of a pure devotee — SB 7.10.3

bhṛtya-līlā

bhṛtya-prāya

bhṛtya-rakṣāyām

  • for the protection of his servants — SB 9.4.48

bhṛtya-sevām

  • the service of Your pure devotee — SB 7.9.28

bhṛtya-vāñchā

bhṛtya-varga

bhṛtya-vaśyatā

  • His transcendental quality of becoming subordinate to His servitor or devotee — SB 10.9.19

bhṛtya-vaśyatām

  • how He is agreeable to carrying out the orders of His servants, His devotees — SB 10.11.9

bhṛtya-vatsalam

  • of the Supreme Personality of Godhead, who is very kind to His devotees — SB 4.8.22

bhṛtya-vitrāsa-hā asi

  • You are naturally the destroyer of the fear of Your servants — SB 10.3.28

bhṛtyera bhṛtya

brāhmaṇa-bhṛtya-ṭhāñi

caitanya-bhṛtya

  • servants of Lord Caitanya Mahāprabhu — Ādi 10.81

caitanyera bhṛtya

  • the servants of Śrī Caitanya Mahāprabhu — Antya 10.102

dui bhṛtya

īśvara-purīra bhṛtya

nija-bhṛtya-bhāṣitam

  • the words of His own servant (Prahlāda Mahārāja, who had said that his Lord is present everywhere) — SB 7.8.17

nija-bhṛtya-pārśvam

  • the association of Your faithful servant, Your devotee — SB 7.9.24

nityānanda-bhṛtya

nityānanda-priya-bhṛtya

  • another dear servant of Nityānanda Prabhu — Ādi 11.31

prabhu-bhṛtya

rāja-bhṛtya-gaṇa

rūpa-gosāñi-bhṛtya

saba bhṛtya-gaṇa kahe

sva-bhṛtya

sva-bhṛtya-artha-kṛtaḥ

  • for the interest of their servants — SB 3.4.25

tat-bhṛtya

<<<

Task Runner