dvi

dvi

dvi-akṣaram

dvi-aṅgula

dvi-aṅgulam

dvi-aṣṭa

dvi-asta-sāhasram

dvi-aṣṭa-sāhasram

dvi-avarān

dvi-bhuja

dvi-cakram

dvi-dalayoḥ

dvi-guṇa

dvi-guṇa kariyā

dvi-guṇa vartana

dvi-guṇa-āyāmaḥ

  • whose measurement is twice as great — SB 5.20.29

dvi-guṇa-viśālaḥ

dvi-guṇa-viśālena

dvi-guṇaḥ

dvi-guṇam

dvi-guṇāni

dvi-guṇe

dvi-īṣam

dvi-ja

dvi-jaḥ

dvi-jāḥ

  • O brāhmaṇas assembled here — SB 8.5.14
  • the twice-born (especially the brāhmaṇas) — SB 7.15.1

dvi-janmanām

dvi-jātayaḥ

  • and the twice-born (the brāhmaṇas and the Vaiṣṇavas) — SB 4.21.45
  • called brāhmaṇa (being a mixture of brāhmaṇa and kṣatriya) — SB 9.6.3
  • the twice-born (brāhmaṇas, kṣatriyas and vaiśyas) — SB 8.4.15

dvi-jāteḥ

dvi-jātibhiḥ

dvi-jātiḥ

dvi-khagaḥ

  • two birds (the individual soul and the Supersoul) — SB 10.2.27

dvi-lakṣa-yojana-antara-gatāḥ

  • situated at a distance of 1,600,000 miles — SB 5.22.15

dvi-lakṣa-yojanataḥ

dvi-mūrdhan

dvi-mūrti ha-iyā

dvi-nayana

dvi-pada-paśubhiḥ

  • who are nothing but animals with two legs — SB 5.9.9-10

dvi-padaḥ

dvi-padām

  • of human beings, who have two legs — SB 6.4.9

dvi-pade

dvi-para-ardha

  • up to the limit of 4,300,000,000 x 2 x 30 x 12 x 100 solar years — SB 3.9.18

dvi-parārdha

dvi-parārdha-ākhyaḥ

  • measured by the two halves of Brahmā’s life — SB 3.11.38

dvi-parārdha-avasāne

  • after millions and millions of years (the life of Brahmā) — SB 10.3.25

dvi-parārdha-saṁjñe

  • the time known as the end of a dvi-parārdhaSB 9.4.53-54

dvi-pāt

dvi-phalaḥ

  • in this body we are subject to material happiness and distress, which result from karmaSB 10.2.27

dvi-rada

dvi-repha

dvi-sahasra-pṛthavaḥ

  • which are two thousand yojanas wide — SB 5.16.8

dvi-sahasra-yojanāni

dvi-sahasram

dvi-sandhyā

dvi-śapha-itarāḥ

  • animals such as horses, which do not have cloven hooves — SB 6.6.29-31

dvi-śaphāḥ

dvi-saptadhā

dvi-ṣaṭ

dvi-ṣaṭ-guṇa-yutāt

dvi-śīrṣṇe

dvi-vidha

dvi-vidhā

dvi-vidha pra-kāśe

dvi-vidha śṛṅgāra

dvi-vidhaḥ

dvi-vidhāḥ

dvi-vidham

prakāśa dvi-rūpa

tat-dvi-guṇaḥ

ye-kāle dvi-bhuja

Task Runner