e

e

e amṛta kara pāna

e artha

e bhāvanā

e cāri prakāra

e cāri vicāra

  • there is a consideration of four principles, namely the person, country, time and atmosphere — Madhya 25.121

e dambhe

e duḥkha apāra

e kathā

e loka

e mādhurya

e pāpa apāra

e saba

e saba vaiṣṇava

e saba vṛttānta

e sāmānya

e saṅkaṭe

e sannyāsī

e śarīra

e śarīre

e satya pramāṇa

e saubhāgya lāgi’

e tine

e varṣa

e vipade

e-amṛta

e-bāra

e-bhāva

e-darpaṇera āge

e-deha

e-deśe

e-dharma kemata

e-dravya

e-dui

e-janme

e-kathā śuniyā

e-kṣaṇe

e-līlā

e-mata

e-mate

e-nimitte

e-ṛṇa

e-saba

e-saba kathana

e-saba kathāte

e-saba siddhānta

e-saba vaiṣṇava

e-saba vyañjana

e-sabāke

e-sabhāra

e-saṅge

e-satya vacana

e-satya-vacana

e-śloka

e-sthāna

e-ta nārī

e-tina

e-tina bhuvane

e-tina sevana

e-tine

e-vanyāya

e-vatsara

bolāha tāṅhāi-e

Task Runner