Cc. Antya 20.127

Text

tāra madhye prabhura pañcendriya-ākarṣaṇa
tāra madhye karilā rāse kṛṣṇa-anveṣaṇa

Synonyms

tara madhye—within that; prabhura—of Śrī Caitanya Mahāprabhu; panca-indriya-ākarṣaṇa—the attraction of the five senses; tara madhye—within that chapter; karila—did; rase—in the rāsa dance; krsna-anveṣaṇa—searching for Kṛṣṇa. 

Translation

Also in that chapter is a description of the attraction of Lord Caitanya’s five senses to Kṛṣṇa and how He searched for Kṛṣṇa in the rāsa dance. 

Share with your friends

Task Runner