Cc. Antya 20.43

Text

eteka cintite rādhāra nirmala hṛdaya
svābhāvika premāra svabhāva karila udaya

Synonyms

eteka—thus; cintite—thinking; rādhāra—of Śrīmatī Rādhārāṇī; nirmala hrdaya—possessing a pure heart; svābhāvika—natural; premāra—of love of Kṛṣṇa; sva-bhava—the character; karila udaya—awakes. 

Translation

While Śrīmatī Rādhārāṇī was thinking in this way, the characteristics of natural love became manifest because of Her pure heart. 

Share with your friends

Task Runner