Cc. Madhya 18.138

Text

dekhi’ kṛṣṇadāsa kāndi’ phukāra karila
bhaṭṭācārya śīghra āsi’ prabhure uṭhāila

Synonyms

dekhi—seeing; kṛṣṇadāsa—Kṛṣṇadāsa; kandi—crying; phu-kara karila—called loudly; bhaṭṭācārya—Balabhadra Bhaṭṭācārya; śīghra—hastily; asi—coming; prabhure uthaila—raised Śrī Caitanya Mahāprabhu. 

Translation

When Kṛṣṇadāsa saw that Caitanya Mahāprabhu was drowning, he cried and shouted very loudly. Balabhadra Bhaṭṭācārya immediately came and pulled the Lord out. 

Share with your friends

Task Runner