Cc. Madhya 18.75

Text

prāte vṛndāvane kailā ‘cīra-ghāṭe’ snāna
teṅtulī-talāte āsi’ karilā viśrāma

Synonyms

prāte—in the morning; vṛndāvane—in Vṛndāvana; kaila—performed; cira-ghate snāna—bathing at Cīra-ghāṭa; teṅtulī-talāte—underneath the Teṅtulī tree; asi—coming; karila viśrāma—took rest. 

Translation

The next morning Śrī Caitanya Mahāprabhu returned to Vṛndāvana and took His bath at Cīra-ghāṭa. He then went to Teṅtulī-talā, where He took rest. 

Share with your friends

Task Runner