Cc. Madhya 25.166

Text

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra

Synonyms

sannyasi—the Māyāvādī sannyāsīs; pandita—the learned scholars; kare—do; bhagavata vicara—discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura—the city known as Vārāṇasī; prabhu—Lord Śrī Caitanya Mahāprabhu; karila nistara—delivered. 

Translation

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them. 

Share with your friends

Task Runner