Cc. Madhya 25.237

Text

tabe duṅhe jagannātha-prasāda ānila
sabā-saṅge mahāprabhu bhojana karila

Synonyms

tabe—then; duṅhe—both Sārvabhauma and Paṇḍita Gosāñi; jagannātha-prasada anila—brought the mahā-prasāda of Jagannātha; saba-saṅge—with all of them; mahāprabhu—Śrī Caitanya Mahāprabhu; bhojana karila—dined. 

Translation

Upon receiving Śrī Caitanya Mahāprabhu’s order, both Sārvabhauma Bhaṭṭācārya and Paṇḍita Gosāñi brought sufficient prasāda from the temple of Jagannātha. The Lord then dined with everyone at His own place. 

Share with your friends

Task Runner