Cc. Antya 16.151

Text

svarūpa, rūpa, sanātana, raghunāthera śrī-caraṇa,
śire dhari’ kari yāra āśa
caitanya-caritāmṛta, amṛta haite parāmṛta,
gāya dīna-hīna kṛṣṇadāsa

Synonyms

svarupa—Svarūpa Dāmodara Gosvāmī; rupa—Śrīla Rūpa Gosvāmī; sanātana—Sanātana Gosvāmī; raghunāthera—of Raghunātha dāsa Gosvāmī; sri-carana—the lotus feet; śire—on the head; dhari—taking; kari yāra asa—hoping for their mercy; caitanya-caritāmṛta—the book named Caitanya-caritāmṛta; amṛta haite—than nectar; para-amṛta—more nectarean; gaya—chants; dina-hina—the most wretched; kṛṣṇadāsa—Kṛṣṇadāsa Kavirāja Gosvāmī. 

Translation

Expecting the mercy of Svarūpa, Rūpa, Sanātana and Raghunātha dāsa, and taking their lotus feet on my head, I, the most fallen Kṛṣṇadāsa, continue chanting the epic Śrī Caitanya-caritāmṛta, which is sweeter than the nectar of transcendental bliss. 

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Antya-līlā, Sixteenth Chapter, describing the nectar flowing from Śrī Kṛṣṇa’s lotus lips. 

<<

Task Runner