Cc. Antya 17.14

Text

tabe svarūpa-gosāñi saṅge lañā bhakta-gaṇa
deuṭi jvāliyā karena prabhura anveṣaṇa

Synonyms

tabe—thereafter; svarupa-gosāñi—Svarūpa Dāmodara Gosvāmī; saṅge—with him; lañā—taking; bhakta-gana—the devotees; deuti—lamp; jvāliyā—burning; karena—does; prabhura—for Śrī Caitanya Mahāprabhu; anveṣaṇa—searching. 

Translation

Then Svarūpa Dāmodara Gosvāmī lit a torch, and went out with all the devotees to search for Śrī Caitanya Mahāprabhu. 

Task Runner