Cc. Antya 2.102

Text

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

Synonyms

choṭa-haridāsa nama—a devotee named Choṭa Haridāsa; prabhura kīrtanīyā—a chanter of songs for Śrī Caitanya Mahāprabhu; tahare—unto him; kahena—says; ācārya—the ācārya; ḍākiyā aniya—calling him to his place. 

Translation

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows. 

Task Runner