Cc. Antya 2.142

Text

prabhu yadi yāna jagannātha-daraśane
dūre rahi’ haridāsa karena darśane

Synonyms

prabhu—Śrī Caitanya Mahāprabhu; yadi—when; yana—goes; jagannātha-daraśane—to see Lord Jagannātha; dūre rahi—remaining in a distant place; haridāsa—Junior Haridāsa; karena darśane—sees. 

Translation

When Śrī Caitanya Mahāprabhu went to see Lord Jagannātha in the temple, Haridāsa would stay a long distance away and see Him. 

Task Runner