Cc. Madhya 13.164

Text

svarūpera indriye prabhura nijendriya-gaṇa
āviṣṭa hañā kare gāna-āsvādana

Synonyms

svarūpera—of Svarūpa Dāmodara; indriye—in the senses; prabhura—of Śrī Caitanya Mahāprabhu; nija-indriya-gana—own senses; āviṣṭa hana—being fully absorbed; kare—does; gana—the singing; āsvādana—tasting. 

Translation

The senses of Lord Śrī Caitanya Mahāprabhu were identical with the senses of Svarūpa. Therefore Caitanya Mahāprabhu used to become fully absorbed in tasting the singing of Svarūpa Dāmodara. 

Task Runner