Cc. Madhya 15.45

Text

śrīvāsa-paṇḍite prabhu kari’ āliṅgana
kaṇṭhe dhari’ kahe tāṅre madhura vacana

Synonyms

śrīvāsa-paṇḍite—unto Śrīvāsa Paṇḍita; prabhu—Lord Śrī Caitanya Mahāprabhu; kari—doing; āliṅgana—embracing; kaṇṭhe dhari—catching his neck; kahe—says; tāṅre—unto him; madhura vacana—sweet words. 

Translation

Śrī Caitanya Mahāprabhu then embraced Śrīvāsa Paṇḍita and, with His arm about his neck, began to speak to him in sweet words. 

Task Runner