Cc. Madhya 22.149

Text

rāgātmikā-bhakti—‘mukhyā’ vraja-vāsi-jane
tāra anugata bhaktira ‘rāgānugā’-nāme

Synonyms

rāgātmikā-bhakti—spontaneous devotional service; mukhya—preeminent; vraja-vasi-jane—in the inhabitants of Vraja, or Vṛndāvana; tara—that; anugata—following; bhaktira—of devotional service; raganuga-nāme—named rāgānugā or following after spontaneous devotional service. 

Translation

“The original inhabitants of Vṛndāvana are attached to Kṛṣṇa spontaneously in devotional service. Nothing can compare to such spontaneous devotional service, which is called rāgātmikā bhakti. When a devotee follows in the footsteps of the devotees of Vṛndāvana, his devotional service is called rāgānugā bhakti. 

Purport

In his Bhakti-sandarbha, Jīva Gosvāmī states: 

tad evaṁ tat-tad-abhimāna-lakṣaṇa-bhāva-viśeṣveṇa svābhāvika-rāgasya vaiśiṣṭye sati tat-tad-rāga-prayuktā śravaṇa-kīrtana-smaraṇa-pāda-sevana-vandanātma-nivedana-prāyā bhaktis teṣāṁ rāgātmikā bhaktir ity ucyate…. tatas tadīyaṁ rāgaṁ rucyānugacchantī sā rāgānugā. 

When a pure devotee follows the footsteps of a devotee in Vṛndāvana, he develops rāgānugā bhakti. 

Task Runner