Cc. Madhya 3.118

Text

eta bali’ ācārya ānande karena nartana
prahareka-rātri ācārya kaila saṅkīrtana

Synonyms

eta bali—saying this; ācārya—Advaita Ācārya; ānande—in pleasure; karena—does; nartana—dancing; prahareka—about three hours; rātri—at night; ācārya—Śrī Advaita Ācārya; kaila saṅkīrtana—performed saṅkīrtana, or congregational chanting. 

Translation

So speaking, Advaita Ācārya performed congregational chanting with great pleasure for three hours that night and danced all the time. 

Task Runner