Cc. Madhya 3.217

Text

‘caitanya-maṅgale’ prabhura nīlādri-gamana
vistāri varṇiyāchena dāsa-vṛndāvana

Synonyms

caitanya-maṅgale—in the book named Caitanya-maṅgala; prabhura—of the Lord; nīlādri-gamana—going to Jagannātha Purī; vistari—elaborating; varṇiyāchena—has described; dasa-vrndavana—Vṛndāvana dāsa Ṭhākura. 

Translation

In his book known as Caitanya-maṅgala [Caitanya-bhāgavata], Vṛndāvana dāsa Ṭhākura has elaborately described the Lord’s passage to Jagannātha Purī. 

Purport

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura states that while Śrī Caitanya Mahāprabhu passed through Bengal, He passed through Āṭisārā-grāma, Varāha-grāma and Chatrabhoga. He then reached the Orissa province, where He passed through Prayāga-ghāṭa, Suvarṇarekhā, Remuṇā, Yājapura, Vaitaraṇī, Daśāśvamedha-ghāṭa, Kaṭaka, Mahānadī, Bhuvaneśvara (where there is a big lake known as Bindu-sarovara), Kamalapura and Āthāranālā. In this way, passing through all these and other places, He reached Jagannātha Purī. 

Task Runner