Cc. Madhya 9.177

Text

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

Synonyms

tanra saṅge—with him; mahāprabhu—Śrī Caitanya Mahāprabhu; kari ista-goṣṭhī—discussing spiritual subject matter; tanra—his; ajna—order; lañā—taking; aila—came; puri kāmakoṣṭhī—to Kāmakoṣṭhī-purī. 

Translation

After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī. 

Task Runner