Cc. Madhya 9.203

Text

‘māyā-sītā’ rāvaṇa nila, śunilā ākhyāne
śuni’ mahāprabhu haila ānandita mane

Synonyms

maya-sita—false, illusory Sītā; rāvaṇa—the demon Rāvaṇa; nila—took; sunila—heard; ākhyāne—in the narration of the Kūrma Purāṇa; suni—hearing this; mahāprabhu—Lord Śrī Caitanya Mahāprabhu; haila—became; ānandita—very happy; mane—within the mind. 

Translation

Upon hearing from the Kūrma Purāṇa how Rāvaṇa had kidnapped a false form of mother Sītā, Śrī Caitanya Mahāprabhu became very much satisfied. 

Task Runner