SB 9.24.27

Text

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

Synonyms

devamīḍhaḥ—Devamīḍha; śatadhanuḥ—Śatadhanu; kṛtavarmā—Kṛtavarmā; iti—thus; tat-sutah—the sons of him (Hṛdika); devamīḍhasya—of Devamīḍha; śūrasya—of Śūra; marisa—Māriṣā; nama—named; patni—wife; abhūt—there was. 

Translation

The three sons of Hṛdika were Devamīḍha, Śatadhanu and Kṛtavarmā. The son of Devamīḍha was Śūra, whose wife was named Māriṣā. 

Task Runner