pradhāna

pradhāna

pradhāna kariyā

pradhāna smaraṇa

pradhāna-parama-vyomnoḥ antare

  • between the material world and spiritual world — Madhya 21.50

pradhāna-parayoḥ

  • of nature and the Supreme Personality of Godhead — SB 7.1.23

pradhāna-puruṣa-īśvaraḥ

  • the primeval Lord, the Personality of Godhead — SB 3.9.44

pradhāna-puruṣa-īśvarāt

  • the Lord of both prakṛti and puruṣaSB 3.25.41

pradhāna-puruṣāya

pradhāna-rūpeṇa

  • by Your form as the external ingredients — SB 6.9.42

abhidheya-pradhāna

ārindā pradhāna

jñāna-śakti-pradhāna

kaitava-pradhāna

kriyā-śakti-pradhāna

kṛṣṇa-bhakata-pradhāna

  • the chief of the devotees of Lord Kṛṣṇa — Madhya 11.26

mahā-bhāgavata-pradhāna

parama pradhāna

pārṣada-pradhāna

pāṣaṇḍa-pradhāna

pāṣaṇḍī-pradhāna

sādhana pradhāna

sahāya-pradhāna

sannyāsi-pradhāna

  • chief of the Māyāvādī sannyāsīsĀdi 7.62

sarva-kāraṇa-pradhāna

sat-guṇa-pradhāna

  • qualified with all good qualities — Ādi 13.56

śrīvāsa pradhāna

tarka-pradhāna

vairāgya-pradhāna

  • mostly in the renounced order of life — Antya 2.88

vaiṣṇava pradhāna

vaiṣṇava-pradhāna

vasanta pradhāna

viśrambha-pradhāna sakhya

  • on the platform of fraternity, in which confidence is prominent — Madhya 19.224

Task Runner