Cc. Madhya 6.97

Text

bhāgavata-bhārata dui śāstrera pradhāna
sei dui-grantha-vākye nāhi avadhāna

Synonyms

bhagavataŚrīmad-Bhāgavatam; bharataMahābhārata; dui—two; śāstrera—of all Vedic scriptures; pradhāna—the most prominent; sei—those; dui-grantha—of the two scriptures; vākye—in the statements; nahi—there is not; avadhāna—attention. 

Translation

“Śrīmad-Bhāgavatam and the Mahābhārata are the two most important Vedic scriptures, but you have paid no attention to their statements. 

Task Runner