Cc. Madhya 6.217

Text

pūjārī āniyā mālā-prasādānna dilā
prasādānna-mālā pāñā prabhu harṣa hailā

Synonyms

pūjārī—the priest; aniya—bringing; mala—garlands; prasada-anna—remnants of food; dila—offered; prasada-anna—the prasāda; mala—and garlands; pana—getting; prabhu—Lord Caitanya Mahāprabhu; harṣa—pleased; haila—became. 

Translation

The priest there presented Him with garlands and prasāda that had been offered to Lord Jagannātha. This pleased Caitanya Mahāprabhu very much. 

Task Runner