Cc. Madhya 6.227

Text

dekhi’ ānandita haila mahāprabhura mana
premāviṣṭa hañā prabhu kailā āliṅgana

Synonyms

dekhi—seeing this; ānandita—very much pleased; haila—was; mahāprabhura—of Śrī Caitanya Mahāprabhu; mana—the mind; prema-āviṣṭa—absorbed in the ecstasy of love of God; hana—becoming; prabhu—Śrī Caitanya Mahāprabhu; kaila—did; āliṅgana—embracing. 

Translation

Śrī Caitanya Mahāprabhu was very pleased to see this. He became ecstatic in love of Godhead and embraced Sārvabhauma Bhaṭṭācārya. 

Task Runner