Cc. Madhya 6.239

Text

āra dina bhaṭṭācārya āilā darśane
jagannātha nā dekhi’ āilā prabhu-sthāne

Synonyms

ara dina—the next day; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; aila—came; darśane—to see Lord Jagannātha; jagannātha—Lord Jagannātha; na dekhi—without seeing; aila—came; prabhu-sthane—to the place of Lord Śrī Caitanya Mahāprabhu. 

Translation

The next day, the Bhaṭṭācārya went to visit the temple of Lord Jagannātha, but before he reached the temple, he went to see Caitanya Mahāprabhu. 

Task Runner