yatra

yatra

yātrā

yatra ha

yatra ha vāva

yatra kva vā

yatra ubhayam

  • if there are both (behavior and auspiciousness) — SB 8.8.22

yatra yatra

yātrā-anantare

yātrā-artham

  • just to maintain the body and soul together — SB 7.15.15

yātrā-chale

yātrā-daraśana

yātrā-kāle

dola-yātrā

dola-yātrā dekhi’

  • after seeing the Dola-yātrā ceremony — Madhya 16.9

gauḍe yātrā kaila

herā-pañcamī-yātrā

janmāṣṭamī ādi yātrā

  • festivals like Lord Kṛṣṇa’s birth ceremony — Antya 10.106

kṛṣṇa-janma-yātrā

  • observance of the birth of Lord Kṛṣṇa — Madhya 15.17

kṛṣṇa-kṣetra-yātrā

  • visiting places like Vṛndāvana, Dvārakā and Mathurā — Madhya 24.335

nānā yātrā

rāsa-yātrā

ratha-yātrā

ratha-yātrā daraśana

  • visiting the car festival of Lord Jagannātha — Antya 4.105

ratha-yātrā dekhi’

  • after seeing the Ratha-yātrā festival — Antya 4.141

ratha-yātrā dekhibāre

  • to see the car festival of Lord Jagannātha — Antya 7.58

ratha-yātrā haite

ratha-yātrā-chala

ratha-yātrā-dine

ratha-yātrā-kāla

ratha-yātrā-kāle

saba yātrā

snāna-yātrā

snāna-yātrā-dine

  • on the day of the bathing ceremony of Lord Jagannātha — Madhya 11.61

tīrtha-yātrā

tīrtha-yātrā-kathā

utthāna-dvādaśī-yātrā

vividha-loka-yātrā

  • the livelihood of the various planetary systems — SB 5.20.41

vṛndāvana-yātrā

Task Runner