Cc. Antya 6.145

Cc. Antya 6.145

Text

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā

Synonyms

prabhu-ajna—the order of Lord Nityānanda Prabhu; lañā—taking; vaiṣṇavera ajna—the permission of all the Vaiṣṇavas; la-ila—he took; rāghava-sahite—with Rāghava Paṇḍita; nibhṛte—in a solitary place; yukti karila—he consulted. 

Translation

After taking leave of Lord Nityānanda Prabhu and then all the other Vaiṣṇavas, Srī Raghunātha dāsa consulted secretly with Rāghava Paṇḍita. 

Share with your friends

Task Runner