Cc. Antya 6.306

Text

raghunātha sei śilā-mālā yabe pāilā
gosāñira abhiprāya ei bhāvanā karilā

Synonyms

raghunātha—Raghunātha dāsa Gosvāmī; sei sila—that stone; mala—garland; yabe—when; paila—he got; gosanira—of Śrī Caitanya Mahāprabhu; abhiprāya—intention; ei—this; bhavana karila—he thought.  comment

Translation

When Raghunātha dāsa received from Śrī Caitanya Mahāprabhu the stone and the garland of conchshells, he could understand the Lord’s intention. Thus he thought as follows.  comment

Share with your friends

Task Runner