Cc. Antya 6.178

Text

tāṅra pitā kahe,—“gauḍera saba bhakta-gaṇa
prabhu-sthāne nīlācale karilā gamana

Synonyms

tanra—his; pita—father; kahe—said; gauḍera—of Bengal; saba—all; bhakta gana—the devotees; prabhu-sthane—to the place of Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha purī; karila gamana—have gone. 

Translation

Raghunātha dāsa’s father said, “Now all the devotees from Bengal have gone to Jagannātha Purī to see Lord Śrī Caitanya Mahāprabhu. 

Share with your friends

Task Runner