Cc. Ādi 10.124-126

Text

nīlācale prabhu-saṅge yata bhakta-gaṇa
sabāra adhyakṣa prabhura marma dui-jana

paramānanda-purī, āra svarūpa-dāmodara
gadādhara, jagadānanda, śaṅkara, vakreśvara

dāmodara paṇḍita, ṭhākura haridāsa
raghunātha vaidya, āra raghunātha-dāsa

Synonyms

nīlācale—in Jagannātha Purī; prabhu-saṅge—in the company of Lord Caitanya; yata—all; bhakta-gana—devotees; sabara—of all of them; adhyakṣa—the chief; prabhura—of the Lord; marma—heart and soul; duijana—two persons; paramānanda-puri—of the name Paramānanda Purī; ara—and; svarupa-dāmodara—of the name Svarūpa Dāmodara; gadādhara—of the name Gadādhara; jagadānanda—of the name Jagadānanda; sankara—of the name Śaṅkara; vakreśvara—of the name Vakreśvara; dāmodara pandita—of the name Dāmodara Paṇḍita; ṭhākuraharidāsa—of the name Ṭhākura Haridāsa; raghunāthavaidya—of the name Raghunātha Vaidya; ara—and; raghunātha-dasa—of the name Raghunātha dāsa. 

Translation

Among the devotees who accompanied the Lord in Jagannātha Purī, two of them-Paramānanda Purī and Svarūpa Dāmodara-were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa. 

Purport

The Caitanya-bhāgavata, Antya-līlā, Chapter Five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pāṇihāṭī. He was a great devotee and had all good qualities. According to the Caitanya-bhāgavata, he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name Sthāna-nirūpaṇa. 

Task Runner