Cc. Ādi 10.157

Text

prabhura ājñā pāñā vṛndāvanere āilā
āsiyā śrī-rūpa-gosāñira nikaṭe rahilā

Synonyms

prabhura—of Lord Caitanya Mahāprabhu; ajna—order; pana—receiving; vṛndāvanere—to Vṛndāvana; aila—he came; āsiyā—coming there; sri-rupa-gosanira—of Śrīla Rūpa Gosvāmī; nikaṭe—at his shelter; rahila—remained. 

Translation

Later, by the order of Lord Caitanya, Raghunātha went to Vṛndāvana and remained there under the shelter of Śrīla Rūpa Gosvāmī. 

Task Runner