Cc. Ādi 10.148

Text

rāmabhadrācārya, āra oḍhra siṁheśvara
tapana ācārya, āra raghu, nīlāmbara

Synonyms

rāmabhadrācārya—of the name Rāmabhadra Ācārya; ara—and; oḍhra—resident of Orissa; siṁheśvara—of the name Siṁheśvara; tapanaācārya—of the name Tapana Ācārya; āraraghu—and another Raghunātha; nīlāmbara—of the name Nīlāmbara. 

Translation

Among the devotees who lived with Lord Caitanya Mahāprabhu at Jagannātha Purī, Rāmabhadra Ācārya was the twenty-sixth, Siṁheśvara the twenty-seventh, Tapana Ācārya the twenty-eighth, Raghunātha the twenty-ninth and Nīlāmbara the thirtieth. 

Task Runner