Cc. Ādi 4.215

Text

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

yathā—just as; radha—Śrīmatī Rādhārāṇī; priya—very dear; viṣṇoḥ—to Lord Kṛṣṇa; tasyāḥ—Her; kuṇḍam—bathing place; priyam—very dear; tatha—so also; sarva-gopīṣu—among all the gopīs; sa—She; eva—certainly; eka—alone; viṣṇoḥ—of Lord Kṛṣṇa; atyanta-vallabha—most dear. 

Translation

“Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.” 

Purport

This verse is from the Padma Purāṇa. 

Task Runner